Mahābodhibhaṭṭārakastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

महाबोधिभट्टारकस्तोत्रम्

mahābodhibhaṭṭārakastotram



om namaḥ śākyasiṃhāya

siddhaṃ prasiddhaṃ vijitāmaraṃ ca śāntaṃ virāgaṃ suviśuddhaśīlam |

viśveśvaraṃ sarvaguṇākaraṃ vai śrīśākyasiṃhaṃ praṇamāmi nityam || 1 ||



chatrābhaśīrṣaṃ varanīlakeśaṃ corṇāsuśobhaṃ hi mahālalāṭam |

nīlotpalābhaṃ nayanaṃ viśālaṃ śrīśākyasiṃhaṃ praṇamāmi nityam || 2 ||



uttuṅganāsaṃ bharapīnagaṇḍaṃ bimbauṣṭhakalpaṃ mṛgarājavakṣasam |

uttaptahemābhasuvarṇavarṇaṃ śrīśākyasiṃhaṃ praṇamāmi nityam || 3 ||



pāyodhakoṣaṃ śubhakarṇaśobhaṃ gaṇḍastrirekhāvaracailabhūṣam |

prājānubāhuṃ dvipanāsakalpaṃ śrīśākyasiṃhaṃ praṇamāmi nityam || 4 ||



vicitrapuṣpairnarayākṣamānaṃ śrīvatsabhadradvigaṇopayuktam |

aśītisuvyañjanagātraśobhaṃ śrīśākyasiṃhaṃ praṇamāmi nityam || 5 ||



śāstāramagryaṃ naravīravīraṃ māyāsutaṃ kāruṇikaṃ jinendram |

śauddhodaniṃ lokavidaṃ munīndraṃ śrīśākyasiṃhaṃ praṇamāmi nityam || 6 ||



cakrāṅkapāṇiṃ navapallavābhaṃ mattebhalīlāgamanaṃ virājam |

devāsurairvanditapādayugmaṃ śrīśākyasiṃhaṃ praṇamāmi nityam || 7 ||



traiduḥkhaduḥkhād bhayavedilokān trāṇaṃ ca nītuṃ varabodhimātraiḥ |

jihvā ca mattehi sucakṣu sarvaṃ śrīśākyasiṃhaṃ praṇamāmi nityam || 8 ||



mahābodhibhaṭṭārakastotraṃ samāptam |